VaTukabhairava Kavacha Stotram

Published on August 2021 | Categories: Full description | Downloads: 42 | Comments: 0 | Views: 198
of 2
Download PDF   Embed   Report

Comments

Content

 

 b  V T a देयुवाच  देवदेव जगनाथ  नाथ  ीलोचन  | | भवसादागवान    ् भैरवय  महामनः | कवचं ोितुमिछाम  तवनेिहातशयादहम   ||   ् || िशव  उवाच  िशव  ाणनां रणाथ च  िवीम  सुमुख े गुणान    ् | |   ु कमहाभै ॐ अय  ीवट  कमहाभैरव  कवचतो  महामय  हरहराद यो  यो  ऋषयः अनुपु   ् छ दः   ु कमहाभै ीवट  कमहाभैरवो  देवता  आयुरारोयैयािभवृ यािभवृयथ यथ जपे िवनय  ो गः गः | ||| यानम    ् शूलखगडमलसकरं लखगडमलसकरं सयहतमपरं करोवलम    ् | | सततं द  भिजाम  भैरवं िवाधढिमधकािरसये | ||| दवाससं कमलपवशालनें भमागरागमभयं भुमाददेवम    ् | |   ु कनाथमिहन याियाम  तं वट  कनाथमिहनशं श ं मे सवाथ थिसमतु ि समतुलां कृ पया  दशतम   ||   ् || िशरो  मे भैरवः पातु भालं पुिरनषूदनः | शौ  पातु नेो  मे वणं नीलकठ कः | ||| दवासा  मे पातु कठं िनासकामयवजतः तः | ओ ौ  ौ   प  प    ुरघात घाती ी  मे जां पा पात  त    ु कपाल धृ धक  क ृ   ्  ||  || दतान  ु ं भूतवासकः |   ् पातु तुवंसी  चुबुबक कपाली  पातु मे ीवां कधौ  पातु गजातकः | ||| भुजौ  मे पातु कौमारो  दयं ेपलकः पलकः | अभीम तनौ  पातु व वःः पातु महेरः | ||| कु ौ  मे पातु संहता िनाभं मे षमुखयः | भूतनाथः कटं पातु गुं ं पातु जटाधरः | ||| ऊ  पातु वृषाढो  षाढो  जानुनी  भूतभावनः | मशानवासी  मे पातु पातु सवागमीरः गमीरः | ||| य  इद इदंं कवचं देव  पठेत  ् यतमानसः | तयैयािभवृ िभवृयथ यथिमाथ िमाथ च  ददायहम   ||   ् || रोगात  मुयते रोगात    ् पुाथ  लभते सुतान    ् | जपवा  या  कया  आयुमतं िपतं लभेत  ् ||  || वावनयसंपनं सुकुलीनं सुपणम    ् | | जपवा  भतो  नार  वैधयं नानुयात   ||   ् िवचत    ् || जपवा  कवचं ातमु यते ना ना    संशयः |    || नात  युाकालमृयु यु युः कदाचन  || इह  लोकेतयापमृ  सुख ं भुवा  पुपौैः सुबाधवैः | अते कै लासमावय  मम  पादतलं ज जेत  ेत  ् ||  || तमात  न जपेनयमततः |   ् सवयेन  ये भयुाः कवचं पठत  ते वै कु ले वे कु िलनो  वसत  | | तेजोऽिधकं वंिशतसंयया  दने कै लासम लासमािनोत  ािनोत  मम  सादात   ||   ् ||

devyuvāca devadev dev adeva a jagann jagannātha ātha trinātha trinātha śrītrilocana śrītriloc ana |  bhavatprasādādbhagavān  bhavatprasādādbha gavān bhairav bhairavasy asya a mahātm mahātmana anaḥ | kavacaṃ śro  śrotumi tumicc cchām hāmii tavasn tav asnehātiśayādaham ehātiśayādaham || || śiv a uvāca śiv prāṇināṃ rak ṣaṇārthaṃ ca bravīmi sumukhe guṇān | OM asy asya a śrīva śrīv aṭuk ukam amahābh ahābhairava airava ka kav v acastot acastotra ra ma mahām hāmantrasya antrasya haraharibrahmādayo ṛṣay aya aḥ an  anu uṣṭup chandaḥ śrī  śrīv v aṭukamahābhairavo devatā āyurārogyaiśvaryābhiv ṛddh ddhy y arthe jape jape vin v iniyo iyoga gaḥ |  |||

 

dhyānam śūlakhaḍgaḍamarūlasatkara ṃ savyahastamaparaṃ karojjv  karojjvalam alam | santataṃ hṛdi bhajāmi bhajāmi bhairava bhairav aṃ svādhirūḍhamadhikārasiddhaye || digvāsasaṃ kam  kamalapatrav alapatraviśālan iśālanetra etra ṃ  bhasmā  bhasm āṅgarāgamabhayaṃ prabhumādi  prabhumādidev devam am | dhy dh y āy āyām āmii taṃ va ṭukanāthamaharniśaṃ m  mee sarvārthasiddhimatulāṃ k ṛpay payā ā diśantam || śiro me bhairav bhairava aḥ pātu bhālaṃ puraniṣūdanaḥ | dṛśau pātu trinetro me śravaṇaṃ nīlakaṇṭhakaḥ || digvāsā me pātu kaṇṭhaṃ nāsik  nāsikāman āmanty tyav avarjita arjitaḥ | o ṣṭhau tripuraghātī me jihv jihv āṃ pātu kapāladhṛk || dantān pātu kratudhv kratudhv aṃsī cubukaṃ bhūtav  bhūtavāsak āsaka aḥ | kapālī kapā lī pātu me grīvā grīv āṃ skandhau pātu gajāntakaḥ ||  bhujau me pātu kaum kaumāro āro hṛdayaṃ k ṣetrapalakaḥ | abhīrurme stanau stanau pātu vak  v ak ṣaḥ pātu maheśv maheśvara araḥ || kuk  ku k ṣau me pātu saṃhartā nābhiṃ m  mee ṣaṇmukhapriyaḥ |  bhūtanātha  bhūtan āthaḥ k  ka aṭiṃ pātu guhy guhya aṃ pātu jaṭādharaḥ |  ||| ṛṣārūḍho jānunī bhūtabhāvanaḥ | ūrū pātu v ṛṣ śmaśānavāsī śmaśā navāsī me pātu pātu sarvā sarv āṅgamīśvaraḥ |  |||  y a ida  ya idaṃ k  kavac avaca aṃ devi paṭhet prayatamān pray atamānasa asaḥ | tasyaiśvaryābhiv ṛddhyarthamiṣṭārthaṃ c  ca a dadāmy dadāmy aham || rogārto mu mucy cy ate rogāt ro gāt putrārthī putrārthī labhate labhate sutān |  japitvā  japitv ā śraddhayā śraddhayā kany kany ā āyuṣmantaṃ patiṃ labhet ||  vidy  v idyāv āvinayasa inayasaṃpannaṃ sukulīnaṃ surūpiṇam |  japitv ā bhaktito  japitvā bhaktito nārī nārī vaidhavy vaidhav y aṃ nāp  nāpnuyāt nuyāt kvacit kv acit ||  japitvā  japitv ā kav kavaca acaṃ prātarmu  prātarmucy cy ate nātra saṃśayaḥ | nāsti tasyāpamṛtyuścākālamṛty tyu uḥ kadācana || iha loke sukhaṃ bhuk  bhuktv tvā ā putrapautraiḥ subāndh  subāndhav avai aiḥ | ante kailāsamāviśy kailāsamāviśya a mama pādatalaṃ v  vrajet rajet || || tasmāt sarv sarvapray aprayatnena atnena japenn japennity ityamatan amatandrita dritaḥ |  yee bhaktiy  y bhaktiyuktā uktāḥ k  kavac avaca aṃ paṭhanti te vai v ai kule kule sve sv e kulino kulino vasan v asanti ti | tejo.adhikaṃ viṃśatisaṃkhyayā dine kailāsamāpnoti mama prasādāt ||

Sponsor Documents

Or use your account on DocShare.tips

Hide

Forgot your password?

Or register your new account on DocShare.tips

Hide

Lost your password? Please enter your email address. You will receive a link to create a new password.

Back to log-in

Close